SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ • लेखाङ्कः - ३३१-३३२ । नाङलाई - स्थलस्थलेखाः । २०४६५८ ( ३३१ ) १९१ ( 1 ) ओं ॥ संवत् १९८९ माघ सुदि पंचम्यां श्रीचाहमाना. न्वय श्रीमहाराजाधिराज [ रायपाल ( 2 ) देव (वः) तस्य पुत्रो (त्रौ ) रुद्रपाल अमृतपा[ लौ] ताभ्यां माता श्रीराज्ञी मा[न लदेवी तथा [नदूल [डा ]गिका - ( 3 ) यां सतां परजतीनां [ रा ] जकुलपल [ म ]ध्यात् पलि - काद्वयं घाण [कं ] प्रतिधर्म्माय प्रदत्त त्तं) । भं० नागसि ( 4 ) प्रमुख समस्त ग्रामीणक रा० चिमटा वि० सिरिया वणिक पोसरि लक्ष्मण एते सा - (5) खिं ( एतान् साक्षिणः ) कृत्वा दत्तं लोपकस्य यदु ( त्) पापं गोहत्यासहस्रेण | ब्रहम (ब्रह्म) हत्यास (श) तेन च तेन पापेन लिप्यते सः ||०|| श्री || ( ३३२ ) ( 1 ) ओं० ॥ नमः सर्वज्ञाय ॥ संवत् ११ (2) ९५ आसउज वदि १५ कुजे ॥ (3) अधेt श्रीन[ डू ]लडा [ गि ]कायां महा(4) राजाधिराज श्रीराय[ पा ]लदेवे । विज(5) यी ( यि ) राज्यं कुव्र्व्वतीत्येतस्मिन् काले श्री - (6) मदुतितीर्थ : ( ) श्री [ ने ]मिनाथदेवस्य
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy