SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ लेखाकः-३२६--३२८ । ...(2) केन देवश्रीमहावीरजगत्यां कारितदेवश्रीपार्श्वनाथदेवाय . नेचयनिमित्तं समीपाट्यां तले संजातमंडपिकायां मासं प्रतिधर्मेण उदकपूर्व दत्त द्वादशक रू १ एकः । प्रदत्तः ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः ।। (3) यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ कालं .. कालांतरेष्वपि केनापि राहवलाधिपैश्च लुपद्भिश्च परिपंथना कारापय( यि )तव्या ॥ सरि ~ ~ ~ || अत्र साक्षि पो० पाल्हा ॥ गां० मालानिणि [क]मारपालराजजोयण आ— (4) वडहरिचंद्र मध्यक कोहलप्रभृतयः ॥ मासं प्रति रूपको दत्तः॥ छ । दे। पाद्राडाग्राम सत्कठकुर आजडपुत्र मोखपाल सज्जणपालाभ्यां । श्रीपार्श्वनाथदेवाय दत्त पाडउआ अरहट लसाउरहाडिमध्मात् जवहार(5) रउ १ तथा अरहट........................ (३२७) (1) ओं० ॥ सं० १२५१ कार्तिकसुदि १ रवौ अत्रत्याधिवासिना (2) नालिकेर ध्वजा खासटीमूल्यं निजगुरु श्रीशालिभद्र(3) सूरिमूर्तिपूजाहेतोः श्रीसुमतिसूरिभिः प्रदत्तं । त. (4) त्र वला० ५ मासपाटके नेचके व्ययनीयाः ।। छ । (३२८) . . . . . . . . . . . . . . . . . . (1) ओं० ॥ संवत् १२९७ वर्षे ज्येष्ठसुदि २ गुरौ राराइंड वा स्तव्य ऊज-ज-लायां ............
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy