SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ प्राचीननेनलेखसंग्रह न कामनां मनो धीमान् ध - - . लनां दधौ । अनन्योद्धार्यसत्कार्यभारधुर्योऽर्थनोऽपि यः ॥ १७ ॥ यस्तेजोभिरहस्करः करुणया शौद्धोदनिः शुद्धया · भीष्मो वंचनवंचितेन वचसा धर्मेण धर्मात्मजः। . प्राणेन प्रलयानिलो व(बलभिदो मंत्रेण मंत्री परो रूपेण प्रमदापियेण(*)मदनो दानेन क[ो]ऽभवत् ।।१८।। सुनयतनयं राज्ये वा(वा)लप्रसादमतिष्ठिपत् परिणतवया निःसंगो यो व(व)भूव सुधीः स्वयम् । कृतयुगकृतं कृत्वा कृत्यं कृतात्मचमु(प)स्कृतीरकृत सुकृती नो कालुप्यं करोति कलिः सताम् ॥ १९ ॥ काले कलावपि किलामलमेतदीयं लोका विलोक्य कलनातिगतं गुणा(*)यम् । [पार्था दिपार्थिव [गुणा]न् गणयंतु सत्या नेकं व्यधाद्गुणनिधि यमितीव वेधाः ॥ २० ॥ गोचरयंति न वाचो यच्चरितं चंद्रचंद्रिकारुचिरम् । वाचस्पतेर्वचस्वी को वान्यो वर्णयेत्पूर्णम् ॥ २१ ॥ राजधानी भुवा भर्तुंस्तस्यास्ते हस्तिकुण्डिका । अलका धनदस्येव धनान्य जनसेविता ॥ २२ ॥ नीहारहारहरहास[हि(*)मांगुहारि__ [झा]त्का[र] वारि [भु ?]वि राजविनिझराणाम् । वास्तव्यभव्यजनचित्तसम[स]मंतात् संतापसंपदपहारपरं परेपाम् ।। २३ ॥ घोतकलधौतकलशाभिरामरामास्तना इव न यस्याम् । संत्यपरेऽप्यपहारा: सदा सदाचारजनतायाम् ॥ २४ ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy