SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १७६ - क्त सुसे (शे) [खर] अभिवि (वि) भ्रगुचि कांतां सावित्रीं [ चतु ] रा[न]नः । हरिवर्म्मा व (ब) भूवा भूविभुर्भुवनाधिकः ॥ ४ ॥ सकललोकविलोक (च) नपंकज V प्राचीनले नलेखसंग्रहे नासत्करो को ? [प] शोभितः । (*) - लौं मृर्दिन रूठो महीभृताम् || ३ || - - V स्फुरद नंबुदवा (वा) लदिवाकरः । रिपुवधूवदनेंदुहृतद्युतिः (*) समुदपाद विदग्धनृप [ स्ततः ] ॥ ५ ॥ स्वाचार्यैर्यो रुचिरवच [ नैर्वा ]सुदेवाभिधाने (a) धं नीतो दिनकरकरैनीरजन्माकरो व । पूर्व्वं जैनं निजमित्र यशो[ कारयद्ध ]स्ति कुंड्यां रम्यं हर्म्यं गुरुहिमगिरेः शृंग (शृं ) गारहारि ॥ ६॥ दानेन तुलितव (व) लिना तुलादिदानस्य येन देवाय । भाग[द्वयं] व्यतीर्यत भागथा (*)[ चार्यव ]र्याय ॥ ७ ॥ तस्मादभू[ च्छुद्ध ] सत्वो ( त्वो ) ममटाख्यो महीपतिः । समुद्रविजयी श्राघ्यतरवारिः सदृर्म्म (मि) कः ॥ ८ ॥ तस्मादसमः समजनि [ समस्त ] जनजनितलोचनानन्दः ध[ व ]लो वसुधान्यापी चंद्रादिव चंद्रिकानिकरः |९|| भक्त्वा घाटं घटाभिः प्रकटमिव मदं मेदपाटे भटानां जन्ये राजन्य ( * ) जन्ये जनयति जनताजं रणं गुंजराजे । [ श्री ] माणे [म] णष्टे हरिण इव भिया गूर्जरेशे विनष्टे तत्सैन्यानां स ( ( ) रण्यो हरिरिव शरणे यः सुराणां * व (वभूव ॥ १० ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy