SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे प्रभृतिकुटुंबश्रेयसे श्रीयुगादिदेवप्रासादे महं० धाधुकेन श्री जिन] युगलद्वयं कारितः प्रतिष्ठितः श्रीनन्नमृरिपट्टे श्रीकक्कमूरिभिः ।। (२४१) संवत् १३८९ वर्षे [• • •] सुदि ८ शुक्रे....."गोष्ठि सा० छाजल पुत्र भोजदेव भार्या पुनी पाल्हा पुत्र घोलीया पुत्री नील्हण भगिनी आत्मश्रेयसे श्रीशांतिनाथविवं कारितं प्रतिष्टितं श्रीज्ञानचंद्रमूरिभिः ]..............।। (२४२) ___ सं० १२७८ वर्षे फाल्गुण वदि ११ गुरौ श्रीमत्पत्तनवास्तव्य प्राग्वाटज्ञातीय श्रीट० श्रीचंडेशानुज ट० मुमाकीयानुज(१) ठ० श्रीआसराजतनुज महं० श्रीमालदेव श्रेयसे सहोदर महं० श्रीवस्तुपालन श्रीमल्लिनाथदेवखत्तकं कारितमिदमिति । मंगलं महाश्रीः । शुभं भवतु ॥ (२४३) प्राग्वाटवंशतिलकः श्रेष्ठी देव इति नाम धेयः । सुतः संघीणोऽस्य पुत्रस्तस्यापि यशोधनस्तनयः ॥ १ ॥ नव्या यशोमतीनाम्नी पत्नी पुत्रास्तयो..........." | अंवकुमारो गोतः श्रीधर आशाधरो वीरः ॥ २ ॥ द्वादशवर्षयुतेषु द्वादशसु शतेषु विक्रमार्कनृपात् । भोमे बहुलाष्टम्यां ज्येष्ठस्य युगादिजिनविवं ॥३॥ अकार्यत् यत्पितुः स्वस्य श्रेयसे तैरिदं मुदा । अर्बुदाद्विशिरोवमश्रीनाभेयजिनालये ॥४॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy