SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे (२००) संवत् १२४५ वर्ष वैशाख बदि ५ गुरौ श्रीयशोदेवसूरिशिप्यः श्रीदेवचंद्रमूरिभिः श्रीकुंथुनाथ प्रतिमा प्रतिष्ठिता । (२०१) संवत् १२९९ वर्षे महा सुदि १२ शुक्रे ...... (२०२) सं० १३७८ ज्यष्ट बदि ९ सोमे श्री चैत्रगच्छे अकेशस्थानीय सं० पद्मदेव सं० गुणघर सो० महणसि सो० लुणा भायों लुणादे पु० सो० माला धरणिग खाणा......."पित्रोः श्रेयसे श्रीसुमतिनाथवि कारितं । प्रतिष्ठितं श्रीहेमप्रभसूरिशिष्यैः श्रीरामचंद्रसूरिभिः ॥ (२०३) सं० १३९४ वर्ष सो० खोखा भार्या लखमादेवी पुत्र लूंढाकेन पित्रोः श्रेयसे भ्रातृ ४ सहितेन पुनर्विवं कारितं ।। (२०४) संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीयशोदेवसरिशिप्यः श्रीदेवचंद्रसूरिभिः श्रीमल्लिनाथप्रतिमा प्रतिष्ठिता । (२०५) संवत् १२४५ वर्षे वैशाख वदि ५ गुगै श्रीबृहद्गच्छे श्रीमदारासन सत्क श्रीयशोदेवसरिशिष्यैः श्रीदेवचंद्रसूरिभिर्वासुपत्यप्रतिमा प्रतिष्ठिता।
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy