SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ प्राचीन नलेखसंग्रहे सद्धर्मकम्मैकनिव(*)द्धबुद्धि . स्तदंगजः श्रीधनसिंहसाघुः । भायों तदीया सदया वदाज्ञा(न्या) मान्या सतां धांधलदेविसंज्ञा ॥ ३१ ॥ साधोभी(6)मस्य सुतो हांसलदेकुक्षिसंभवः श्रीमान् । म(*)हिमानिधिर्महौजा महामतिर्महणसिंहाख्यः ॥ ३२ ।। मयणल्लदेवीवरकुक्षिशुक्ति मुक्तास्त्रयस्तत्तनया जयंति। ज्येष्टोष्ठिो) जगद्व्यापियशःप्रकाशः साध्वग्रणीलाालिग(*) साधुराजः ॥ ३३ ॥ आश्विनयाविव श्रेष्ठौ कनिष्ठौ गुणशालिनौं । सीहा-लापाभिधौ धर्मध्यानप्रवणमानसौ ॥ ३४ ॥ पद् सुता धनसिंहस्य मृता(*)[इव पाइर्तवः । विश्वविश्वोपकारायावतीर्णाः पृथ्वीतेले ।। ३५ ।। तेपामाद्यः साधुवी(वी)जह इति विमलम(तोरयशःप्रसरः । गुणसागरः पिमधरः सज्ञ(ज)न(*)मान्यः समरसिंहः ॥ ३६ ।। राजसमाजश्रेष्ठो विख्यातो(तः) साधुविजपालः । निपुणमतिर्नरपालः सुकृतरतो वीरधवलाख्यः ॥ ३७ ॥ स्वपितृश्रेयसे(*) जीर्णोद्धारं ऋषभमंदिरे । कारयामासतुल्लैंल-चीजडौं साधुसत्तमो(मौं) ॥ ३८ ॥ वादिचंद्र-गुणचंद्रविजेता भूपतित्रयविवोधविधाता। धर्मसूरि(*)रिति नाम पुरासीत(द) विश्वविश्वविदितो मुनिराजः ॥ ३९ ॥ ...,
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy