SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ प्राचीननलेखसंग्रहे विमलवसति-गतप्रशस्तिलेखाः । ( १३२ ) ।। ई० ॥ श्रीअर्बुदतीर्थप्रशस्तिलिख्यते ।। अंगीकृत्ताचलपढ़ो तृपभासितोसि भूतिर्गणाधिपतिसवितपादपनः । शंभुर्युगादिपुरुषो जगदेकनाथः पुण्याय पल्लवयतु प्रतिवासरं सः ॥ १॥ (*) निवद्धमृलैः फलिभिः सपत्रैदु(ई)मेनररिव सेव्यमानः । पादाग्रजाग्रह वाहिनीक: श्रीअर्बुदो नंदतु शैलराजः ॥ २ ॥ __ यस्मिन् विशिष्टानलकुंडजन्मा साक्षितिक्षतित्राणपरः पुरासीत् । प्रत्य(थिसार्योन्मयनाविकृतार्थी क्षिताविह श्रीपरमारनामा ॥३॥ तदन्वये कान्हडदेववीरः पुराविरासीव(द)प्रवल प्रतापः । चिरं निवासं विदिधान यस्य करांबुजे सर्वजगज्जयश्रीः ॥ ४ ॥ तत्कुलकमल(*मरालः काल[:] प्रत्यर्थिमंडलिकानाम]। चंद्रावतीपुरीशः समजनि वीराग्रणीध(प)धुः ॥ ५ ॥ १ ' वशिष्ठा-'स्यात् । २-'कृतार्थः' स्यात् । ३ "विदधे' स्यात् ।
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy