SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आरम्भोल्लास: प्रथमः-दीक्षाक्रमः तथोक्तम् । पत्राणां दळानां अन्तः अभ्यन्तर गताः लिखिताः पञ्चवर्गाः कचटतपादीनि पञ्चपञ्चाक्षराणि यशळार्णादयः यादिवान्तशादिहान्तळक्षात्मिकाः त्रिवर्गाः यस्य तत्तथोक्तम् । आशासु प्राच्यादिपु अश्रिपु आग्नेयादिकोणेपु च क्रमात् लान्तेन वकारण लाङ्गलिना ठकारण युज्यत इति तथोक्तेन क्षोणीपुरेण चतुरश्रेण आवृतम् । वर्णाजं मातृकापद्मम् । शिरसि स्थितं भावितं सदिति शेषः । विषगदप्रध्वंसि विषरोगयोः प्रध्वंसनशीलम् । अन्ततो मृत्युञ्जयं च भवतीत्यर्थः ॥ ___ एतल्लेखनप्रकारो यथा-चतुरश्रालङ्कृतं सकेसरमष्टदळकमलं विलिख्य तत्कर्णिकायां हकारसकारौकारविसर्गात्मकं बीजं, तत्केसगेषु प्राच्यादित अकारादिस्वरद्वन्द्वं, दळोदरेषु कचटतपयशळारव्यवर्गाष्टकं, चतुरश्रम्य बाह्यतः प्रागादिदिक्षु वकारं आग्नेयादिविदिक्षु ठवर्णं च लिग्वत् । सर्वेषामक्षराणां सबिन्दुकत्वं सम्प्रदायादिति ॥ ___ ततः परिहितदुकूलं सुरभिळचन्दनानुलिप्ताङ्गं मल्लिकाऽऽदिमाल्यधारिणं सुप्रसन्नं शिप्यं पार्श्वे निवेश्य वक्ष्यमाणप्रकारेण तदङ्गेषु अकारादिक्षकारान्तैकपञ्चाशन्मातृकान्यासं विधाय विमुक्तमुखबन्धवाससः तस्य हस्ते क्रमात् त्रीन् प्रथमसिक्तान् चन्दनोक्षितान् द्वितीयखण्डान् पुप्पखण्डांश्च विनिक्षिप्य वक्ष्यमाणैः तत्त्वमन्त्रैः ग्रासयित्या गुरुः तस्य 'दक्षिणकर्णे ललिताक्रमे वक्ष्यमाणं श्रीविद्यागुरुपादुकामन्त्रमुपदिश्य बालामुपदिशेत । तत्र अमुकपदस्थाने स्वस्य स्वशक्तेश्च दीक्षानाम्नोरुहः ॥ स्त्रीणां तु वाग्दीक्षैव विहिता नान्येति तन्त्रसारे स्थितम् । वाग्दीक्ष मन्त्रोपदेशः ॥ एषा मान्त्री दीक्षा ॥ दीक्षात्रये मुख्यगौणपक्षौ इत्थमुक्तं दीक्षात्रयं एकप्रयोगेण एकस्मिन्नेव काले दद्यादिति मुख्यपक्षः, 'सर्वाश्च कुर्यात्' इति सूत्रात् । कतिपयकालव्यवधानेन क्रमादेकामेकामेव वेति तु गौणः, 'एकैकां वेत्येके' इति सूत्रात् ॥ ____दक्षिणकर्णे दश्मखण्डोक्तत्रितारीबालापूर्वकं आत्मनः पादुकामन्त्रमुपदिश्य बालामुपदिशेत् "' इत्यपि पाठान्तरम्-अ१, भ.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy