SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १८७ तदन्तोल्लासः पञ्चमः-दण्डिनीक्रमः क्षुभितमनसः क्षुद्रस्यैकाकिनोऽपि कुतो भयं सकृदपि मुखे मातस्त्वन्नाम सन्निहितं यदि ॥ ८॥ विदितविभवं हृद्यैः पद्यैर्वराहमुखीस्तवं ___ सकलफलदं पूर्ण मन्त्राक्षरैरिममेव यः । पठति स पटुः प्राप्मोत्यायुश्चिरं कवितां प्रियां सुतसुखधनारोग्यं कीर्ति श्रियं जयमुर्वराम् ॥ ९ ॥ इत्यनुग्रहाष्टकम् ॥ देवि क्रोडमुखि त्वदनिकमलद्वन्द्वानुषक्तात्मने ___ मह्यं द्रुह्यति यो महेशि मनसा कायेन वाचा नरः । 'तस्याद्य त्वदयोऽअनिष्ठुरहलाघातप्रभूतव्यथा पर्यस्यन्मनसो भवन्तु वपुषः प्राणाः प्रयाणोन्मुखाः ॥ १ ॥ देवि त्वत्पदपद्मभक्तिविभवप्रक्षीणदुष्कर्मणि __ प्रादुर्भूतनृशंसभावमलिनां वृत्तिं विधत्ते मयि । यो देही भुवने तदीयहृदयान्निर्गत्वलॊहितैः सद्यः पूरयसे करांब्जचषकं वाञ्छाफलैर्मामपि ॥ २ ॥ चण्डोच्चण्डमखण्डदुष्टहृदयप्रोक्षिप्तरक्तच्छटा हालापानमदाट्टहासजनिताटोप प्रतापोत्कटम् । मातर्मत्परिपन्थिनामपहृतैः प्राणैस्त्वदङ्घ्रिद्वय___ ध्यानो दामरवैर्भवोदयवशात् सन्तर्पयामि क्षणात् ॥ ३ ॥ वाराहि व्यथमानमानसगळत्संज्ञं त्वदाज्ञाबलात् सीदद्धैर्यमपाकृताद्धयवसितं प्राप्ताखिलाहितिम् । क्रन्दद्वन्धुजनं कळङ्कितकुलं कण्ठे व्रणोद्यत्कृमि पश्यामि प्रतिपक्षमाशु सततं श्रान्तं लुठन्तं पुनः ॥ ४ ॥ बाराहि त्वमशेषजन्तुषु पुनः प्राणात्मिका स्पन्दसे शक्तिव्याप्तचराचरामिह खलु त्वामेतदभ्यर्थये । त्वत्पादाम्बुजसङ्गिनो मम सकृत् पापं चिकीर्षन्ति ये तेषां मा कुरु शङ्करप्रियतमे देहान्तरावस्थितिम् ॥ ५ ॥ 1 तस्याशु-श्री, अ१. 'स्फुरद्वक्षसम्—बर, ब३, अ, भ. डामरवैभ-बी, वर, अ.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy