SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ प्रौढोल्लासः चतुर्थः-श्यामाक्रमः गुर्वोपत्रयपूजा देव्याः पश्चात् प्रागपवर्गरेखात्रये दक्षिणसंस्थाक्रमेण गुर्वोत्रयं वरिवस्येत् । यथा--- दिव्यौघः ऐं क्लीं सौः परप्रकाशानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः, परमेशानन्द, परशिवानन्द, कामेश्वर्यम्बाश्रीपादुकां. मोक्षानन्द, कामानन्द, अमृतानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ इति दिव्यौघः ॥ ऐं क्लीं सौः ईशानानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः, तत्पुरुषानन्द, अघोरानन्द, वामदेवानन्द, सद्योजातानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ इति सिद्धौघः ॥ ऐं क्लीं सौः पञ्चोत्तरानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः, परमानन्द, सर्वज्ञानन्द, सर्वानन्द, सिद्धानन्द, गोविन्दानन्द, शङ्करानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ इति मानवौधः ॥ आवरणार्चनम् त्र्य) देव्यग्रकोणादिप्रादक्षिण्यक्रमेण ऐं क्लीं सौः रतिश्रीपादुकां पूजयामि तर्पयामि नमः, प्रीति, मनोभव. श्रीपादुकां पूजयामि तर्पयामि नमः ॥ इति प्रथमावरणम् ॥ पञ्चारस्याराणां मूलेषु प्राम्वत्-. ऐं क्लीं सौः द्रां द्रावण बाणश्रीपादुकां पूजयामि तर्पयामि नमः, द्रीं शोषणबाण, क्लीं बन्धनबाण. ब्लू मोहनबाण, सः उन्मादनबाणश्रीपादुकां पूजयामि तर्पयामि नमः ॥ । बाणाय श्री इत्यत्र सर्वपर्यायेषु-अ, बर, ब३, भ. ही-भ. श्रीं-अ.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy