SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ११२ नित्योत्सवः ३ सर्वत्रिखण्डायै नमः । पादाङ्गुष्ठद्वये ॥ ३ अं आं सौः त्रैलोक्यमोहनचक्रेश्वर्यै त्रिपुरायै नमः । हृदये ॥ एताः प्रकटयोगिन्यः त्रैलोक्यमोहने चक्रे समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वाः न्यस्ताः सन्त्विति हृदि चक्रसमर्पणं न्यस्य ॥ m m m m mm m सर्वाशापरिपूरकचक्रन्यासः ऐं क्लीं सौः सर्वाशापरिपूरकचक्राय नमः-इति व्यापकं न्यस्य, ऐं ह्रीं श्रीं कामाकर्षिण्यै नित्याकलायै नमः । दक्षकर्णपृष्ठे ॥ ३ बुद्धयाकर्षिण्यै नमः । दक्षांसे ॥ ३ अहङ्काराकर्षिण्यै नमः । दक्षकूर्परे ॥ ३ शब्दाकर्षिण्यै नमः । दक्षकरपृष्ठे हस्ततलपृष्ठयोः ॥ ३ स्पर्शाकर्षिण्यै नमः । दक्षोरौ, दक्षस्फिजि ॥ ३ रूपाकर्षिण्यै नमः । दक्षजानुनि ॥ ___ रसाकर्षिण्यै नमः । दक्षगुल्फे ॥ ३ गन्धाकर्षिण्यै नमः । दक्षपादतले, दक्षप्रपदे ॥ ३ चित्ताकर्षिण्यै नमः । वामपादतले, वामप्रपदे ॥ ३ धैर्याकर्षिण्यै नमः । वामगुल्फे ॥ ३ स्मृत्याकर्षिण्यै नमः । वामजानुनि ॥ ३ नामाकर्षिण्यै नमः । वामोरौ, वामस्फिजि ॥ ३ बीजाकर्षिण्यै नमः । वामकरपृष्ठे, वामकरतलपृष्ठयोः ॥ ३ आत्माकर्षिण्यै नमः । वामकूपरे ॥ ___अमृताकर्षिण्यै नमः । वामांसे ॥ ३ शरीराकर्षिण्यै नमः । वामकर्णपृष्ठे ॥ ३ ऐं क्लीं सौः सर्वाशापरिपूरकचक्रेश्वर्यै नमः । हृदये ॥ एताः गुप्तयोगिन्यः सर्वाशापरिपूरके चक्रे समुद्रा इत्यादि प्राग्वत् ॥ m mm m m
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy