SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १०७ ന്ന Y Y ന यौवनोल्लासः तृतीयः-श्रीक्रमः * ऋलं लूं मिथुनाय नमः । दक्षकुक्षौ ॥ एं ऐं कर्काय नमः । हृदयदक्षभागे ॥ ओं औं सिंहाय नमः । दक्षबाहुमूले ॥ अं अः शं षं सं हं ळं कन्यायै नमः । दक्षशिरोभागे ॥ कं खं गं घं डं तुलायै नमः । वामशिरोभागे ॥ चं छं जं झं अं वृश्चिकाय नमः । वामबाहुमूले ॥ टं ठं डं ढं णं धनुषे नमः । हृदयवामभागे ॥ तं थं दं धं नं मकराय नमः । वामकुक्षौ ॥ पं फं बं में मं कुम्भाय नमः । लिङ्गवामभागे ॥ यं रं लं वं क्षं मीनाय नमः । वामपादे ॥ ३ ३ ३ ३ ३ ३ ३ ३ ३ ३ ന ന ന ന ന पीठन्यासः सितासितारुणश्यामहरित्पीतान्यनुक्रमात् । पुनः क्रमेण देवेशि पञ्चाशत्पीठसञ्चयः ॥ इति भावयित्वा, मातृकाभिः समं पूर्वोक्तेषु तासां स्थानेषु पीठानि क्रमेण विन्यसेत् । यथा ऐं ह्रीं श्रीं अं कामरूपाय नमः । शिरसि ॥ ३ आं वाराणस्यै नमः । मुखवृत्ते ॥ ३ इं नेपालाय नमः । दक्षनेत्रे ॥ ३ ई पौण्डूवर्धनाय नमः । वामनेत्रे ॥ ३ उं पुरस्थिरकाश्मीराय नमः । दक्षकर्णे ॥ ऊं कान्यकुब्जाय नमः । वामकर्णे ॥ ३ नं पूर्णशैलाय नमः । दक्षनासापुटे ॥ ३ ऋ अर्बुदाचलाय नमः । वामनासापुटे ॥ ३ लं आम्रातकेश्वराय नमः । दक्षगण्डे ॥ ३ लं एकाम्राय नमः । वामगण्डे ॥ पल mmmmmmmmmmmmmm
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy