SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ नित्योत्सवः लघुषोढान्यासः अस्य श्रीलघुषोढान्यासस्य दक्षिणामूर्तये ऋषये नमः-शिरसि । गायत्र्यै छन्दसे नमः-मुखे । गणेशग्रहनक्षत्रयोगिनीराशिपीठरूपिण्यै श्रीमहात्रिपुरसुन्दर्यै देवतायै नमः-इति हृदि । श्रीविद्याऽङ्गत्वेन न्यासे विनियोगाय नमः-इति करसम्पुटे ॥ ऐं ह्रीं श्रीं अं कं खं गं घं डं आं ऐं अङ्गुष्ठाभ्यां नमः ॥ ३ इंच छ ज झं अं ई क्लीं तर्जनीभ्यां नमः ॥ ३ उंटं ठं डं ढं णं ऊं सौः मध्यमाभ्यां नमः ॥ ३ एं तं थं दं धं नं ऐं ऐं अनामिकाभ्यां नमः ॥ ३ ओं पं फं बं में मं औं क्लीं कनिष्ठिकाभ्यां नमः ॥ ३ अं यं रं लं वं शं षं सं हं ळं क्षं अ: सौः करतलकरपृष्ठाभ्यां m m m m नमः ॥ एवं हृदयादिन्यासः । ध्यानम् उद्यत्सूर्यसहस्राभां पीनोन्नतपयोधराम् । रक्तमाल्याम्बरालेपां रक्तभूषणभूषिताम् ॥ पाशाङ्कुशधनुर्बाणभास्वत्पाणिचतुष्टयाम् । लसन्नेत्रत्रयां स्वर्णमकुटोद्भासिमस्तकाम् ॥ गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् । देवीं पीठमयीं ध्यायेन्मातृकां सुन्दरी पराम् ॥ आयुधक्रमस्तु सपर्याप्रकरण एवोक्त इहानुसन्धयः । इति श्रीदेवीं समष्टिरूपेण यात्वा, गणेशादिव्यष्टिरूपेण च ध्यायेत् ॥ गणेशन्यास: तरुणादित्यसङ्काशान् गजवक्त्रांस्त्रिलोचनान् । पाशाङ्कुशवराभीतिकरान् शक्तिसमन्वितान् ॥ रम-अ, श्री.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy