SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ यौवनोल्लासः तृतीयः — श्रीक्रमः सर्वसङ्क्षोभिण्यादयो दश दर्शितचर्यः । अभिमुखाभ्यां दक्षमध्यमातर्जनीभ्यां पराङ्मुखयोः वाममध्यमातर्जन्योः अवपीड्याकर्षणेऽन्यासामङ्गुलीनां आकुञ्चने च पाशः । उदग्रायां दक्षमध्यमायां तन्मध्यपर्वस्पर्शिमध्यपर्वणस्तर्जन्याकुञ्चने अनामाकनिष्ठाग्रयोश्चाङ्गुष्ठाग्रनिपीडने अंकुशः । उत्तानदक्षमध्यमाऽग्रेण तादृशतर्जन्यमपरिग्रहे चापः । बाणस्तु नाराचपदेनोक्तचर एव ॥ आहत्य अपुनरुक्ता मुद्राः पञ्चाशत् । एतासां प्रकारभेदोऽपि तन्त्रान्तरेषु दृश्यत इति शिवम् ॥ न्यासप्रकरण्प्र् एतन्मुद्राः मुद्राप्रकरणे उक्तपूर्वाः । तत्रादौ मातृकान्यासः अस्य श्रीमातृकान्यासमहामन्त्रस्य ब्रह्मणे ऋषये नमः (शिरसि), गायत्र्यै छन्दसे नमः (मुखे), श्रीमातृकासरस्वत्यै देवतायै नमः (हृदये), हल्भ्यो बीजेभ्यो नमः (गुह्ये), स्वरेभ्यः शक्तिभ्यो नमः (पादयोः), बिन्दुभ्यः कीलकेभ्यो नमः (नाभौ), मम श्रीविद्याऽङ्गत्वेन न्यासे विनियोगाय नमः ( करसम्पुटे ) । सर्वमातृकया त्रिर्व्यापकं सर्वाङ्गे अञ्जलिना । ६ ९३ इति मुद्राप्रकरणं चतुर्थी समाप्तम् ऐं ह्रीं श्रीं ऐं क्लीं सौः अं कं खं गं घं ङं आं अंगुष्ठाभ्यां नमः । हृदयाय नमः ॥ इं चं छं जं झं ञं ईं तर्जनीभ्यां नमः । शिरसे स्वाहा ॥ उं टं ठं डं ढं णं ऊं मध्यमाभ्यां नमः । शिखायै वषट् ॥ ६ ६ ६ एं तं थं दं धं नं ऐं अनामिकाभ्यां नमः । कवचाय हुं ॥ ओं पं फं बं भं मं औं कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् ॥ अं यं रं लं वं शं अस्त्राय फट् ॥ हं ळं क्षं अः करतलकरपृष्ठाभ्यां नमः ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy