SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ इत्यारभ्य - प्रथमः खण्डः -- दीक्षाविधिः ब्रह्मविद्याऽतिसंखिन्ना ब्रह्मिष्ठं ब्राह्मणं ययौ । गोपाय मां सदैव त्वं कुलजामिव योषितम् । शेवधिस्त्वक्षयस्तेऽहं इह लोके परत्र च । एवमाद्या येषु दोषास्तेभ्यो वर्जय मां सदा । एवं हि कुर्वतो नित्यं कामधेनुरिवास्मि ते । वन्ध्याऽन्यथा भविष्यामि लतेव फलवर्जिता ॥ इत्येवमादिवचनैः गुरोरेव अपात्रे विद्यादाने स्वविद्यानाशः श्रूयते । स कथं अपात्रे केवलपरेच्छया विद्यामुपदिशेत् । तादृशोपदेशपात्रं दुर्लभम् ॥ अतः सर्वदर्शनेषु मध्ये – इति निर्धारणे सप्तमी - इयं उक्ता विद्या गुप्ता दुर्लभत्यर्थः । इदानींत गुरवस्तु ब्रह्मविद्यायाः वणिग्वद्विक्रेतारः । तत्र न गुरुत्वं, नवा शिष्यस्य सन्तापहानिः । प्रत्युत सोऽपि द्रव्यसेवनरागप्रवृत्तः पतत्येव । इत्थं च द्वावपि पतनसाधनमेव कुरुतः, न मोक्षसाधनम् । तदुक्तं 'कुलार्णवे वो बहवः सन्ति शिष्यवित्तापहारकाः । ’दुर्लभोऽयं गुरुर्देवि शिष्यसन्तापहारकः || इत्यलं भूयसा ॥ ३० ॥ ४९ दीक्षाविधिः एतावत्पर्यन्तं सिद्धान्तमनूद्य उपासकेन प्रथमं कर्तव्यां क्रियामाह तत्र सर्वथा मतिमान् दीक्षेत ॥ ३ ॥ सप्तमी षष्ठयर्थे, प्रकृत्यर्थः श्रीविद्योपास्तिः, षष्ठयर्थः संबन्धः तदव्यवहितपूर्ववृत्तित्वं, तस्य दीक्षापदार्थे आश्रयतया अन्वयः, तस्य करणत्वसंबन्धेन 1 प्रबोधचन्द्रोदयेब, ब १. 2 गुरुस्तु विरलो लोके—ब, ब १. 7
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy