SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ २६ परशुरामकल्पसूत्रम् परमार्थप्रथारूपा शुद्धविद्येति शब्दिता । स्पष्टभेदप्रथान् भावान् स्वाभेदेनावभासयन् ।। ईश्वरः कथितो देवि तानस्पष्टानहं त्वम् । इति प्रबोधनात्मा तु सदाशिव इतीरितः ॥ स्वस्वरूपाभेदमयानहमित्येव पश्यती । प्रपञ्च वासनारूपा शक्तिरित्यभिधीयते ॥ निष्प्रपञ्चश्चिदेकात्मा शिवतत्त्वं समीरितम् ॥ इति ॥ एतेषां शिवादिक्षित्यन्तानां स्वरूपनिरूपणं मृगेन्द्रसंहितायां विस्तरेणास्ति, विस्तरभयादत्र न लिखितं, यावदुपयुक्तं तावदेव लिखितम् ॥ तत्वसंख्या निर्णयः ननु साङ्ख्यैः चतुर्विंशतितत्त्वानीति सिद्धान्तितं कथं षट्त्रिंशत्तत्त्वानि ! इति चेत् — उच्यते, चतुर्विंशत्यतिरिक्तानि पुरुषादिशिवान्तानि द्वादश तत्त्वानि न सन्ति प्रमाणाभावादिति तवोक्तिः, उत चतुर्विंशतितत्त्वेषु अन्तर्भूतानीति । नाद्यः, प्रमाणत्वात्, षट्त्रिंशत्तत्त्वप्रासादभूनाथाय "" .. श्रीभगवतः परशुरामस्य उक्तेरेव नमो नमः इति स्कान्दे श्रुतत्वात् षट्त्रिंशद्विधमेतद्वै तत्त्वचक्रं समीरितम् " इति परमानन्दतन्त्रे श्रुतत्वाच्च । न द्वितीय: पुरुषादिशिवान्तानां पूर्वोक्तलक्षणरूपविरुद्धधर्मवतामन्तर्भावासंभवात् । न च • चतुर्विंशतितत्त्वानि पुरुषस्तु ततः परः" इति महाभारतवचनविरोधः इति वाच्यम्; अग्रिमद्वादशतत्त्वानामतिकठिनवेद्यत्वेन मन्दमतीनां प्रकृत्यन्तसुगमवेद्यतत्त्वानामेव कथनीयतया तत्रैव विश्रामात् एवं च अधिकारिभेदेन वचनद्वयस्यापि प्रामाण्यात् । एतेन – “ सर्वत्र पञ्च भूतानि षष्ठं किंचिन्न विद्यते " इति वासिष्ठवचनमाश्रित्य पञ्चैव तत्त्वानीति वदन् परास्तः, अत्यन्तमन्दमतिपरत्वात् ॥ तस्य ww .. ननु विरुद्धधर्मवत्त्वं यदि तत्त्वविभागे प्रयोजकं तर्हि घटत्वपटत्वरूपविरुद्धधर्मवतोः घटपटयोरपि तत्त्वान्तरत्वापत्तिः इति चेत् — न । किं षट्त्रिंशत्तत्त्वातिरिक्तत्वमापाद्यते ? अथवा घटरूपतत्त्वापेक्षया पटतत्त्वमतिरिक्तं स्यादित्यापाद्यते ? नाद्यः, यः क्षितेरसाधारणो धर्मः काठिन्यं तेन साकं घटत्वपटत्वयोः विरोधाभावेन
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy