SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३८२ परशुरामकल्पसूत्रम् निर्माय नवयत्राणि तत्र तत्रार्चयेच्छिवाम् । तेषु तेषूक्तकार्येषु तत्तत्संप्राप्तिहेतवे ॥ २७ ॥ नवप्रकारयुक्तानि षोडशप्रथमादिषु । तिथिषु प्रोक्तरूपाणि तत्र तां सर्वमङ्गळाम् ॥ २८ ॥ पूजयेत् काङ्क्षितावाप्त्यै तेन सर्वसिद्धिर्भवतीति शिवम् ॥ २९ ॥ इति सप्तदशः खण्डः अथातो वासनां व्याख्यास्यामः ॥१॥ तदात्मकं समुदयं मदात्मिकापि विश्रितम् । हयात्मकं आत्मस्वरूपं तैर्भावयेत् ॥ २ ॥ कालेनान्यत्वदुःखार्तिवासनाशतशो ध्रुवम् । पराहन्तामयं सर्वखरूपस्वात्मविग्रहम् ॥ ३ ॥ सदात्मकं स्फुरत्ताख्यं अशेषोपाधिवर्जितम् । प्रकाशरूपमात्मत्वे वस्तु सद्भासते परम् ॥ ४ ॥ वरयन्ते एवमतो लोके नान्यत्र मत्रवदक्षरम् । यद्विद्येति हि मन्वीत सर्वधा सर्वतः सदा ॥५॥ अथ मत्रार्थः ललितायास्त्रिभिर्वणः सकलार्थोऽभिधीयते । शेषेण देवीरूपेण तेन स्यादिदमीरितम् ॥ ६ ॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy