SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ दशम: खण्ड: - सर्वसाधारणक्रमः अग्निबाणाद्रिभूसङ्ख्ये शाके तपसि गीप्पतेः । वासरे शुक्लपक्षस्य दिन आये निशामुखे ॥ अर्पितः श्रीकाळिकायामनेन प्रीयतां शिवा || जपो जल्प: शिल्पं सकलमपि मुद्राविरचना गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः । प्रणामः संवेशः सुखमखिलमात्मार्पणदृशा सपर्या पर्यायस्तव भवतु यन्मे विलसितम् ॥ अनेन कर्मणा श्रीकामेश्वरीकामेश्वरौ प्रीयेताम् ॥ इति श्रीपण्डितकुलावतंसनिखिलनित्यनैमित्तिकानुष्ठानपुष्टीकृतकलशोद्भवाद्युपासकवर्यामृते शानन्दनाथप्रेमपात्रसुब्रह्मण्यतनूद्भवरामेश्वरविरचिता सौभाग्योदयसंज्ञिका परशुरामसूत्रवृत्तिः समाप्ता ३६७ Printed by J. R. Aria at the Vasanta Press, Adyar, Madras,
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy