SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३४६ परशुरामकल्पसूत्रम् .. गृहीत्वोत्थाय तद्धस्ते वौषडन्ते हुनेत् ततः । पराशक्तिस्वरूपस्य मृतवर्महामुखे ॥ २५ ॥ पूर्णाहुति प्रदास्यामि तन्नाम कथयेत् ततः । पश्चात् तस्य तु वीरस्य पूर्णता प्राप्तिहेतवे ॥ २६ ॥ त्वं वीरामौ हुतोऽस्मिन् वै मलं भौतिकरूपकम् । का मानसमप्येवं मायिकं चान्तरं तथा ॥ २७ ॥ आणवं च विसृज्याग्नौ धूममार्गेण चाथवा । तेजोमार्गेणोर्ध्वलोकं प्राप्तं ते परमं पदम् ॥ २८ ॥ पुनरावृत्तिरहितं वज मन्त्रप्रभावतः । मूलं च पादुकामुक्त्वा तत्रानो तद्विनिक्षिपेत् ॥ २९ ॥ तत्सङ्खययाऽमृतैर्हुत्वा होमतन्त्रं समापयेत् । संपूज्य सामयिकान् पश्चादाचार्यादीन् विसर्जयेत् ॥ ३० ॥ पुनर्दिनद्वयं देवि गुर्वादिद्वारतोऽर्चयेत् । कुर्याच्छ्राद्धं चतुर्थेऽह्नि देवि मण्डलमेळनम् || ३१ ॥ वीरपात्रं च संस्थाप्य विश्वान् देवान् पूजयेत् | पितामहादित्रितयं वीरं प्रत्यङ्मुखं यजेत् ॥ ३२ ॥ त्रिकोणं मण्डलं तस्य जलमुत्सृज्य वै ततः । अद्यप्रभृत्यं वीरो मण्डलत्रयमध्यगः || ३३ || तेन मित्रेशतां प्राप्तो विहरेच्च यथासुखम् । पठन्नेवं वीरपात्रं पितृपात्रे विनिक्षिपेत् ॥ ३४ ॥ ततो मित्रेशरूपाय पित्रे चेति पुनहुनेत् । सर्वत्र तो देवि वृद्धे तु त्रितयात्मना ॥ ३५ ॥ पित्रादीनां चतुर्णा तु ततः पूजां समाचरेत् । स पृथग्वीरशब्देन सर्वमेवं समापयेत् ॥ ३६ ॥ एषोऽन्त्येष्टिविधिः प्रोक्तः सर्वतन्त्रेषु गोपितः || ३७ ॥ : इत्यन्त्येष्टिमूलं दर्शितम् ॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy