SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ सप्तम: खण्ड: -- वाराहीक्रमः इत्यादिना । किं च द्रव्यमाने विशेषो दक्षिणामूर्तिसंहितायाम् कस्तूरीकुङ्कुमशशिगुञ्जामात्र हुनेच्छिवे ॥ इति ॥ तर्पणे विशेषो योगिनीतन्त्रे तत्रैव — नद्यादौ वा शुभे तोये पात्रस्थे वाऽपि देवताम् । आवाह्य मूलमनुना तर्पयामीति तर्पयेत् ॥ इति ॥ देवतीर्थेनाञ्जलिना जलदानं तु तर्पणम् । मार्जनं तु कुशैर्वाऽपि निषिञ्चेत् तत्त्वमुद्रया ॥ इति ॥ स्थाने विशेषो योगिनीतन्त्रे- प्रत्यग्भिन्नमुखे नन्दियुते हानि: शिवालये ॥ इति ॥ किंच तत्रैव अप्रसन्नं मनो यत्र तत्रोत्तमतमेऽपि च । मन्त्रसिद्धिर्न भवति यथोक्तानुष्ठितावपि ॥ इति ॥ जपसङ्ख्यायां विशेषः एकवीराकल्पे - भावनारहितानां तु क्षुद्राणां क्षुद्रचेतसाम् । चतुर्गुणो जपः प्रोक्तः सिद्धये नान्यथा भवेत् ॥ इति ॥ योगिनीतन्त्रेऽपि— असंयतात्मनामुक्तो जपः षोडशधा भवेत् ॥ इति ॥ जपे गौणकालो योगिनीतन्त्रे सङ्कटे तु दिनस्यान्तं तृतीयांशं परित्यजेत् ॥ इति ॥ पुरश्चरणसङ्कल्प उक्तो योगिनीतन्त्रे तिथ्याद्युक्त्वा गोत्रनामद्वयमुल्लिख्य शङ्कर । श्रीविद्यासिद्धिवैद्वारा महात्रिपुरसुन्दरी ॥ २६९
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy