SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ सप्तमः खण्डः-वाराहीक्रमः २६३ मन्त्रसाधनम् एवं पूजामुपसंहृत्य अग्रे कर्तव्यं विधत्ते एवं सपरिवारामुदारां भूदारवदनामुपतोष्य लक्षं पुरश्चरणं कृत्वा तदशांशं तापिञ्छकुसुमैर्हत्वा मन्त्रं साधयेत् ॥ ३७॥ ए व मुक्तप्रकारेण स प रि वा रां आवरणदेवतासहितां उदारां फलदानशौण्डां भूदा र स्य क्रोडस्य वदनमिव वदनं यस्यास्ताम् । ल क्षं पुर श्च र णं कृत्वा इति कथनं तन्त्रान्तरोक्तपुरश्चरणधर्मप्रापकम् ॥ पुरश्चरणप्रकारः ते च धर्माः परमानन्दतन्त्रे पुरश्चरणयोगेन मन्त्रसिद्धिं समाश्रयन् । कामान् सुसाधयेत् सर्वान् विधिना परमेश्वरि । तद्विधानं शृणु शिवे विस्तरेण ब्रवीमि ते ॥ इत्यारभ्य पुरस्करोति यो नैवं तस्य विद्या पराङ्मुखी ॥ इति निन्दया पुरश्चरणस्यावश्यकत्वं दर्शयित्वा “ अशक्तश्चेत् देशिकेन ब्राह्मणेन ___ च कारयेत्” इत्यनेन कर्तृप्रतिनिधिमुक्त्वा तद्विधि देशं कालं नियमांश्वाह अशयाने हरौ काले दीक्षोक्तशुभसंयुते । मनःप्रसादो यत्रास्ति तत्र पुण्ये समाचरेत् ॥ पुरश्चरणकं देवि पञ्चाङ्गं प्रोच्यते बुधैः । जपो होमस्तर्पणं च मार्जनं ब्रह्मभोजनम् ॥ पूर्वपूर्वदशांशेन चाङ्गं स्यादुत्तरोत्तरम् । .. जपस्तु लक्षसङ्ख्याको होमादिस्तदशांशकः ॥ . . '
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy