SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ सप्तमः खण्डः - वाराहीक्रमः तर्पणमन्त्रे कोलमुखीमिति मूलमन्त्रान्ते योज्यम्, न तु वाराहीमिति, उत्पत्तिवाक्ये कोलमुखीति श्रवणात् ॥ २५ ॥ आवरणपूजा अथावरणपूजां वक्तुं प्रक्रमते — त्र्यश्रे जम्भिनीमोहिनीस्तम्भिन्यः ॥ २६ ॥ देव्यग्रकोणमारभ्य प्रादक्षिण्येन ज्ञेयम् । इति प्रथमावरणम् ॥ २६ ॥ २५७ अथ द्वितीयावरणपूजामाह पञ्चारे अन्धिनीरुन्धिन्यौ ताश्च ॥ २७ ॥ मन्त्राः पञ्चारे पञ्चकोणेषु अन्धि नी रु न्धि न्यौ, ताश्च जम्भिन्यादयः त्रयश्च । पूर्वोक्ताः ग्राह्याः । मन्त्रस्वरूपं – ऐं ग्लौं अन्धिनि नमः अन्धिनीश्री° । एवमग्रेऽपि । क्रमः पूर्ववत् । इति द्वितीयावरणम् ॥ २७॥ तृतीयावरणपूजामाह षट्कोणे आक्षाई 'ब्रह्माणी ईलाई माहेश्वरी ऊहाई कौमारी ॠसाई वैष्णवी ऐशाई इन्द्राणी औवाई चामुण्डा तस्यैवाग्रेषु मध्ये च यमरयूं यां यीं यूं पैं यौं यः याकिनि जम्भय जम्भय मम सर्वशत्रूणां त्वग्धातुं गृह्ण गृह अणिमाऽऽदि वशं कुरु कुरु स्वाहेति । अन्यासां धातुनाथानामप्येवं बीजे नामनि धातौ त्वाराधनकर्मणि मन्त्रसन्नामः । रमरयूं राकिणि रक्तधातुं पिब पिब लमरयूं लाकिनि मांसधातुं भक्षय भक्षय डमरयूं डाकिनि मेदोधातुं ' ब्राह्मणी — श्री. 33
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy