SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ षष्ठः खण्ड:-श्यामाक्रमः २२७ वाराय नमः टां यमाय दण्डहस्ताय प्रेताधिपतये महिषवाहनाय सपरिवाराय नमः क्षां निव॑तये खड्गहस्ताय रक्षोऽधिपतये नरवाहनाय सपरिवाराय नमः वां वरुणाय पाशहस्ताय जलाधिपतये मकरवाहनाय सपरिवाराय नमः यां वायवे ध्वजहस्ताय प्राणाधिपतये रुरुवाहनाय सपरिवाराय नमः सां सोमाय शंखहस्ताय नक्षत्राधिपतये अश्ववाहनाय सपरिवाराय नमः हां ईशानाय त्रिशूलहस्ताय विद्याऽधिपतये वृषभवाहनाय सपरिवाराय नमः ओं ब्रह्मणे पद्महस्ताय सत्यलोकाधिपतये हंसवाहनाय सपरिवाराय नमः श्री विष्णवे चक्रहस्ताय नागाधिपतये गरुडवाहनाय सपरिवाराय नमः ओं वास्तुपतये ब्रह्मणे नमः इत्येकादशदिक्षु एकादश देवानर्चयेत् ॥ १४ ॥ ए का द श दिशश्च-चतस्रो दिशः, चतस्रोऽवान्तरदिशः, ऊर्ध्वं, अधः, समस्तं चेति ज्ञेयाः । शेषं स्वयमूह्यम् ॥ १४ ॥ श्यामाक्रममन्त्रेषु बीजविशेषयोगः श्यामाक्रमे सर्वमन्त्रेषु बीजविशेषयोगमाह श्यामाक्रममत्राणामादौ त्रितारीकुमारीयोगः कुमारीयोगो वा त्रितारी पूर्वोक्ता कुमारी बाला शेषमुत्तानम् ॥ १५॥ ' अर्थः स्पष्टः ॥ १५ ॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy