SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ तृतीयः खण्डः -- श्रीक्रमः वापिकायै बालातपोद्वाराय चन्द्रिकोद्वाराय महाशृङ्गारपरिघायै महापद्माटव्यै चिन्तामणिगृहराजाय पूर्वाम्नायमयपूर्वद्वाराय दक्षिणाम्नायमयदक्षिणद्वाराय पश्चिमाम्नायमयपश्चिमद्वारायोत्तराम्नायमयोत्तरद्वाराय रत्नप्रदीपवलयाय मणिमयमहासिंहासनाय ब्रह्ममयैकमञ्चपादाय विष्णुमयैकमञ्चपादाय रुद्रमयैकमञ्चपादाय ईश्वरमयैकमञ्चपादाय सदाशिवमयैकमञ्चफलकाय हंसतूलतल्पाय हंसतूलमहोपधानाय कौसुम्भास्तरणाय महावितानकाय महायवनिकायै नमइति चतुश्चत्वारिंशन्मत्रैस्तत्तदखिलं भावयित्वा अर्चयित्वा ॥ १० ॥ ११३ तत्र यागमन्दिरे स्थिते इति शेषः । इदं च महा चक्रे इत्यस्य विशेषणम् । यद्वा — तत्रेति लिखितार्थकं पूर्वसूत्रे, पुरतो निवेश्येत्यन्वितम् । महा चक्रे इति “ भावयित्वा अर्चयित्वा " इति अग्रिमेणान्वितम् । अमृता म्भो निधिः अमृतसमुद्रः । रत्नमयो द्वीपः वासयोग्यदेश उन्नतभूमिरिति यावत् । उद्यानं क्रीडावनं, “पुमानाक्रीड उद्यानं " इत्यमरः । वृक्ष वाटिका उपवनं, " गेहोपवने वृक्षवाटिका " इत्यमरः । कल्पा दीनि सुरतरुनामानि । (4 पञ्चैते देवतरवो मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ इत्यमरः ॥ क द म्बः प्रसिद्धः । पुष्य रागा दिवि द्रुमान्ता नवरत्नभेदाः तेषां प्राकारः परितः गृहाद्बहिर्निर्मिता भित्तिः । माणिक्यं पद्मरागं, तस्य मण्डपः । वापी दीर्घिका । उद्धारो लोहितवर्ण समाह्लादकं वस्तु । तदुक्तं त्र्यक्षरकोशे – “ उद्गारो लोहिते वर्णे समाह्लादनवस्तुनि ” इति । रत्न मयाः प्रदीपाः तेषां वलय म् । हंस तू लं पक्षिविशे " 1 शन्मन्दिरमन्त्रै— ब२, 15 A 3
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy