SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ विषयसूचिका विषयः सूत्रसङ्ख्या पुटसङ्ख्या . . . . . * * * * * * * * * * . प्रथमः खण्डः-दीक्षाविधिः वृत्तिभूमिका . . दीक्षाधिकारः . तन्त्राप्रामाण्यशङ्कानिरासः . सर्वतन्त्राणां वेदबाह्यत्वशङ्कानिरासः शुद्धचित्तस्यैव सुन्दरीविद्याऽधिकारः भक्तिस्वरूपम् . . . उपासनस्य भक्तिसाधनत्वम् . उपासनाधिकारस्य स्वान्तःकरणैकवेद्यत्वम् . कल्पसूत्रस्य वैदिकैर्व्याख्येयत्वम् . तन्त्रानुष्ठानस्य कलिवय॑त्वशङ्कानिरासः । दीक्षायाः प्रथमसोपानत्वम् ।। त्रैपुरसिद्धान्तस्य परमशिवकर्तृकत्वम् वेदस्य पौरुषेयत्वसमर्थनम् . तन्त्रप्रणयने प्रयोजनविशेषः । त्रैपुरसिद्धान्तप्रतिपादनम्. षट्त्रिंशत्तत्त्वानि तत्त्वसङ्ख्यानिर्णयः जीवेश्वरस्वरूपम् -- पुरुषार्थस्वरूपम् . . . . . . * * . m c A. * * * *
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy