SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ तृतीयः खण्डः—श्रीक्रर्मः चतुर्भिः शिवचकैश्च शक्तिचकैश्च पञ्चभिः । नवचक्रैश्च संसिद्धं श्रीचक्रं शिवयोर्वपुः ॥ त्रिकोणमष्टकोणं च दशकोणद्वयं तथा । चतुर्दशारं चैतानि शक्तिचक्राणि पञ्च च ॥ इति ॥ षां एका मुख्या नायिका या तस्याः । यद्वा- - शक्तयः सधवाः स्त्रियः, तासां कं समूहः, तेषां मध्ये एका अद्वितीया चेयं ' नायिका जगन्नियन्ती । न च न निर्धारणे' इति षष्ठीसमासनिषेधात् कथमयमर्थः इति वाच्यम् ; षष्ठीसमासनिषेवेपे पुरुषोत्तम इतिवत् सप्तमीसमासे बाधकाभावात् । यद्वा — तत्तद्वस्तुनिष्ठतत्तत्कार्य|र्वाहिकाः शक्तयः, तासां समूहस्यैका अद्वितीया नायिका प्रेरिका । तदुक्तं दिवीभागवते -- शिवाद्यवनपर्यन्ते शक्तयः कार्यसाधकाः । यैव प्रेरिता विद्धि ताः सर्वा मुनिसत्तम ॥ इति ॥ ♦ - शक्तयः श्यामावार्ताळीप्रभृतयः ता एवं चक्रं परिवारः, “ चक्रं सेव्यं नृपः यः" इत्यभियुक्तप्रयोगात् । तासामेकनायिका अद्वितीयनियन्त्री इत्यर्थः । एतेन विद्यायाः प्राधान्यं सूचितम् । शक्तिचकैकनायिकेति ललिता या गुणः । तथा च शिष्टम्य देवतात्वं, उत्पत्तिवाक्ये श्रूयमाणगुणविशिष्टस्य देवतात्वात्, “ यदद्मये मानाय अग्नये पावकाय " इत्यादिवत् उत्पत्तिवाक्ये श्रुतदेवतायाः सर्वत्रोच्चारणति नियमात् । इत्थं च यत्र देवतानामकीर्तनमावश्यकं तत्र गुणविशिष्टस्यैव र्तनम् ; यथा संध्याजपादौ सन्ध्यापूजाऽऽदौ, शक्तिचकैकनायिकायाः श्रीललितायाः ये अमुककर्म करिप्य इति । एवं निवेदने । अन्यथा पवमानेष्टौ " अग्नये जुष्टं `पामि" इत्येव स्यात् । तस्मात् गुणविशिष्टदेवतायोजनं मन्त्रेप्वत्र कार्यम् । क्रमं उपासनां वा आरभेत् ॥ ललितानामनिर्वचनम् ललितानामनिर्वचनं पद्मपुराणे - 1 नाथा श्रेष्ठा । न च -- ब.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy