SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् तृतीया स्यात् । जटाभिस्तापसः । अस्मिन्नव ग्रन्थे श्लो० 307. भीमैर्वचनकर्मभिरुपलक्षिताः । भट्टिकाव्ये—IV. 16. दधाना वलिभं मध्यं कर्णजाहविलोचना । वाक्त्वचेनातिसेवेण चन्द्रलेखेव पक्षतौ ।। 327 ।। वाक्त्वचेनोपलक्षिता । भट्टिकाव्ये-V. 105. असीतो रावणः कासांचक्रे शस्त्रनिराकुलः । भूयस्तं बेभिदांचके नखतुण्डायुधः खगः ॥ 328 ॥ शस्त्रैरुपलक्षितः। अस्मिन्नेव ग्रन्थे श्लो० 283. केशैरुपलक्षितः । ५६७ । संज्ञोऽन्यतरस्यां कर्मणि । (२. ३. २२) संपूर्वस्य जानातेः कर्मणि तृतीया वा स्यात् । पित्रा पितरं वा सजानीते। 'सम्प्रतिभ्यामनाध्याने ' (सू.2719) इति आत्मनेपदम् । भट्टिकाव्ये— VIII. 10. गतासु तासु मैथिल्या संजानानोऽनिलात्मजः । आयातेन दशास्यस्य संस्थितोऽन्तर्दितश्विरम् ॥ 829 ॥ मैथिल्या संजानानः । इये सेत्यवगच्छन् । कर्मणि तृतीया । भट्टिकाव्ये-VIII. 118. * रक्षोविद्वत्सु घोरेषु साधू-मायाप्रियानहम् । निपुणान्मारयितृषु संजानानोऽवस शुभे ॥ 330 ॥ निपुणान्संजानान इति कर्मणि द्वितीया । ___ ५६८ । हेतौ । (२. ३. २३) * श्लोकोऽयं मुद्रितपुस्तके न दृश्यते।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy