SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ স্কাহস, ५५९ । स्वतन्त्रः कर्ता । ( १. ४. ५४) क्रियायां स्वातव्येण विवक्षितोऽर्थः कर्ता स्यात् । मस्मिन्नेव ग्रन्थे श्लो० 261. को नेच्छेत् । क इति कर्तृसंज्ञा । ५५६० । साधकतमं करणम् (१.४. ४२) कियासिद्धौ प्रकृष्टोपकारकं कारक करणसंज्ञ स्यात् । भट्टिकाव्ये-VIII. 78. इच्छ स्नेहेन दीव्यन्ती विषयान्भुवनेश्वरम् । सम्भोगाय परिक्रीतः कर्तास्मि तव नाप्रियम् ।। 304 स्नेहेनेति करणसंज्ञा । ५६१ । कर्तृकरणयोस्तृतीया । (२. ३. १८) अनभिहिते कर्तरि करणे च तृतीया स्यात् । रामेण बाणेन हत्तो वाली । भाकाव्ये-VIII. 99. तुणाव मत्वा ताः सर्वा वदन्तीस्त्रिजटावदत् । आत्मानं हत दुवृत्ताः स्वमांसः कुरुताशनम् ।। 305 स्वमासैः इति करणे तृतीया । भट्टिकाव्ये-VIII. 100. अद्य सीता मया दृष्टा सूर्य चन्द्रमसा सह । खप्ने स्पृशन्ती मध्येन तन्वी श्यामा सुलोचना ॥ 306 18 मयेति कर्तरि तृतीया। भट्टिकाव्ये VIII. 102. * आप्तया तर्जिताः सर्वा मुखीमा यथायथम् । ययुः सुषुप्सवस्तरूपान् भीमैर्वचनकर्मभिः ।। 307 ॥ आतया । कर्तरि तृतीया। * अब लोकः मुद्रितपुस्तके नोपलभ्यते। 10
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy