SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ হৎ भट्टिकाव्ये-VIII. 88. भा रानदर्शना पाप विद्योतस्व श्रियं प्रति । सद्वृत्ताननु दुवृत्तः परि स्त्री जातमन्मथः ।। 298 | सद्वृत्ताननु । अनोरिस्थंभूनाख्याने कर्मप्रवचनीयत्वम् । परि स्त्री, स्त्री को अति । परेर्वीप्सायां कर्मप्रवचनीवत्वम् । श्रियं प्रति लक्ष्मी लक्षीकृत्य । प्रतेलक्षणा) कर्मप्रवचनीयत्वम् । भट्टिकाव्ये-VIII. 89. अभि द्योतिष्यते रामो भवन्तमचिरादिह । उद्भूर्णाणः संग्रामे यो नारायणतः प्रति !! 299 भवन्तमभि । अभेलक्षणार्थे कर्मप्रवचनीयत्वम् । मा-VII. 40. कृतकतकरुषा सलीमपास्य त्वमशलेति कयाचिदात्मनैव । अभिमतमभि सामिलापनाविकृतभुजनलम्बन्त्रि नूनि माला !! 300 ।। ५५४ । अधिपरी अनर्थको । ( १. ४. ९३) उक्तसंज्ञा स्तः : कुतोऽध्यागच्छति । कुतः पर्यागच्छति । भट्टिकाव्ये -VIII. 90. कुतोऽधि याम्यसि क्रूर निहत्तस्तेन पत्रिभिः । न मुक्तं भवतात्युग्रमतिगर्न मदोद्धः ।। 301 ॥ कुतोऽधि यास्यसि । क यास्यसि इत्यथः । अधेरनर्थकत्वात्कर्मप्रवचनीयत्वम् । ५५५ । सुः पूजाया । (१. ४. ९४.) सुसिक्तम , सुस्तुतम् । अनुपसर्गत्वान्न षः । अस्मिन्नव ग्रन्थे श्लो० 301. न सूक्तं साधु नोक्तम् । ५५६ । अतिरतिक्रमणे च । (१. ४. ९५)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy