SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ द्विरुक्तमकरणम् ६७५ अस्मिन्नेव अन्ये इलो0 307. यथायथं यथास्वम् । यथागतमिति पाठे यतो यतस्तल्पादुत्थायात्राः । वाSHERये ! (सू. 661) इति वीसायामव्ययीभावः । २१५० । द्वन्द्व रहस्यमयोदावचनव्युत्क्रमणयज्ञपालप्रयोगाभिव्यक्तिषु । (८. १. १५) द्विशब्दस्य विचन पूर्वपदस्यान्भावोऽत्वं चोत्तरपदस्य नपुंसकत्वं च निपात्यते एण्वर्थेषु । रघुवंशे-VII. 4. परस्परेण स्पृहणीयशोभ न चेदिद द्वन्द्वमयोजयिष्यत् । अस्मिन् द्वये रूपविधानयत्नः पत्युः प्रजानां वितथोऽभविष्यत् ।। 1948 ॥ ॥ इति द्विरुक्तपकरणम् ॥ इति सोदाहरणश्लोकायां पाणिनिसूत्रव्याख्यायां पूर्वाध समाप्तम् । Rathnam Press, Madras-1
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy