SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ स्वामिन चम्पूरामायणे-1.92. इत्थं विदितवृतान्ते देवतानां ग सदा । पितृणां प्राभवालेभे मेपत्य वृथा वृपा 1983 देवा एव देवतास्तासान् । देवशदात्स्वर्थे नन् : भट्टिकाव्ये-XII. 1. ततो विनिद्रं कृतदेवताचे दृष्टयव चित्तवश जिग्न्तम ; आवि-कृताङ्गप्रतिकमरम्य विभीषणं वाचवामा देवता। 72 . . .. . चम्पूरामायणे -I. 3. शिवयोर्युञ्जतोर्वीय दृष्टा धात्र्यां समर्पितम् । पावकः प्रतिजग्राह दैवतेरनुनाथितः ।। 1902 ? देवता एवं दैवतानि तैः । प्रज्ञादित्वात्स्वार्थेऽम् । २०९६ । अवेः कः । (५. ४. २८ : अविरेवाविकः । २०२७ । यावादिभ्यः कन् । (५. ४. २९) याव एव यावकः । मणिकः । यावादि:- ५. ५२. अस्मिन्नेव ग्रन्थे श्लो० 670. याव एवं यावकोऽलक्तः । मलाशाज. तुक्लीवे यावोऽलक्तो द्रुमामयः' II. vi. 125. इत्यमरः । स्वार्थ कन् । २०९८ । लोहितान्मणौ । (५. ४.३०) लोहित एव मणिर्लोहितकः । अस्मिन्नेव ग्रन्थे श्लो) 40. लोहितमणयो लोहितकानि । पद्मरागाः । केन् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy