SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ ॥ अथ स्वार्थिकप्रकरणम् ॥ २०५१ | इवे प्रतिकृतौ । ( ५.३.९६ ) कन् स्यात् । अश्व इव प्रतिकृतिः अश्वकः । स्कन्दः । २०५४ | जीविकार्थे चापण्ये । ( ५.३.९९ ) जीविकार्थं यदविक्रीयमाणं तस्मिन्वाच्ये कनो लुप् स्यात् । वासुदेवः । शिवः । 1 २०५६ । वस्तेर्टञ् । ( ५. ३. १०१ ) इवेत्यनुवर्तत एव । प्रतिकृताविति निवृत्तम् । वसतिरिव वास्तेयम् । वास्तेयी । २०५७ । शिलाया ढः । ( ५. ३. १०२ ) शिलाया इति योगविभागात् ढअपीत्यके । शिलेव शिलेयम् । शैलेयम् । 1 रघुवंशे - VI. 51. अध्यास्य चाम्भः पृषतोक्षितानि शैलेयगन्धीनि शिलातलानि । कलापिनां प्रावृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु ॥ 1886 || ढ्ञ । २०५८ | शास्त्रादिभ्यो यः । ( ५.३.१०३ ) शाखेव शाख्यः । मुखमिव मुख्यः । जघनमिव जघन्यः । अग्रयः । शरण्यः 1 शाखादिः - ५. ४५. शरण्ये साधुश्शरण्यः । ' तत्व साधु : ' ( सू. 1650 ) इति यत् । 1 अस्मिन्नेव ग्रन्थे श्लो० 1124. अग्रणीवि अग्रचाः श्रेष्ठाः । तेषां वनेचराग्रयाणां जघनमिव जघन्या नीचाः । अस्मिन्नेव ग्रन्थे श्लो० 1704. मुखमिव मुख्यः प्रधानम् । २०६० । कुशाग्राच्छः । ( ५.३.१०५ )
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy