SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ ६४६ पाणिनिसूत्रव्याख्यां अनघराघवे - I. 55. ठा -अपि चेदानीं पटीरतरुकोटरकुटीरमध्यासीनाः || 1883 पटीरतरुकोटर एव कुटीरः हस्बा कुटी । ह्रस्वार्थे रप्रत्ययः । २०४४ । कुत्वा डुपच । ( ५.३.८९ ) ह्रस्वा कुतूः कुतुपः । 'कुतूः कृतेः स्नेहपात्रं ह्रस्वा सा कुतुपः पुमान् । १ II. ix 33. इत्यमरः । २०४५ | कानूगोणीभ्यां ष्टरच् । ( ५ ३.९० ) आयुधविशेषः कासूः । ह्रस्वा सा कासूतरी । गोणीतरी । 1 २०४६ । वत्सोक्षावर्ष मेभ्यश्च तनुत्वे । ( ५० ३.९० ) वत्सतरः । द्वितीयं वयः प्राप्तः उक्षतरः । अश्वतरः । ऋषभतरः । अस्मिन्नेव ग्रन्थे श्लो० 1098. वत्सतरः दग्यः । ' दम्यवत्सतरौ समौ ' II ix 62 इत्यमरः । अस्मिन्नेव ग्रन्थे श्लो० 124. वत्सतरी । वयवयहका गौः । ष्टरच् । पित्वत् स्त्रियां षिद्धौर दिभ्यश्च' ( सू. 198 ) इति ङीष् । 4 अस्मिन्नेव ग्रन्थे ग० 125. वत्सतरीम् । पूर्ववत् । अस्मिन्नेव ग्रन्थे श्लो० 142. तनुरुक्षा उक्षतरः । अदम्यो गौः । ष्टरच् । २०४७ । किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् । ( ५.३.९२ ) अनयोः कतरो वैष्णवः । यतरः । ततरः । २०४८ | वा बहूनां जातिपरिप्रश्ने डतमच् । ( ५. ३.९३ ) बहूनां मध्ये एकस्य निर्धारणे डतमब्वा स्यात् । कतमो भवतां कठः । यतमः । ततमः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy