SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ प्रागिवीयप्रकरणम् अस्मिन्नेव ग्रन्थे श्लो० 1708. भृयसे अवने ! माघे-II. 28. नैतल्लष्वपि भूयस्या वचो वाचातिकथ्यते । इन्धनौषधगप्यग्निस्त्विषा नात्येति पृपणम् ।। 1854 में भूयस्या बहुतरया । 'द्विवचन ' (सु. 1005 ) इटीयमुनि अनेन भरादेशः । डी। अस्मिन्नेव ग्रन्थे श्लो० 169 भूयसीम् । २०१८ । इष्टस्य यिट् च ।। ६.४, १५९) बहोः परस्य इष्ठस्य लोपः स्यान विद्यागमश्च : भूयिष्ठः । रघुवंशे-VI. 4. परायवर्णास्तरणोपपन्नमासेदिवान् रत्नवदामन सः । भूयिष्टमासीदुपमेयकान्तिमयूपृष्ठायगा गुहेन !! 3305_k भूयिष्ठमत्यर्थम् । २०१९ । युवाल्पयोः कनन्यतरस्याम् । (५. ३. ६४) एतयोः कनादेशो वा स्यात् इष्ठेयसोः । कनिष्ठः कनीयान् । पक्षे यविष्ठः अल्पिष्ठः इत्यादि। अस्मिन्नेव ग्रन्थे श्लो० 8. कनीयांसं कनिष्ठम् । अस्मिन्नेव ग्रन्थे श्लो० 959. स्वकनीयांसम् । अस्मिन्नेव ग्रन्थे श्लो० 8. यवीयसीं गाम् । विकरपात्कनादेशो न । 'स्थूलदूर' (सू. 2015 ) इत्यादिना लोपः । गुणः । अस्मिन्नेव ग्रन्थे श्लो० 1604. कनयन्ति अल्पां कुर्वन्ति । अल्पां कुर्वन्तीत्यर्थे णिचि णाविष्ठबद्भावात्कनादेशः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy