SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ १९९८ · एनाशिकसानका . . . . चात्कन्लुकौ । एकः । एकाकी : एकः । अम्मिन्नेव ग्रन्थे शो० 1:38. एकाशिनः असहया: : : भट्टिकाव्ये-7.. का त्वमेकाकिनी भीर निरन्दयनरे ने : क्षुध्यन्तोऽप्यसन मालकाममा क ... एकाकिनी असहाया । अस्मिन् : ' ... इति ङीप् । अस्मिन्नेव ग्रन्थे को 16. स न् . वारजन् । . वस्येत्वम् । १९९९ । भूतपूर्व चरम् । (५. ३. ५३) आढयो भूतपूर्वः आढ्यचरः। नैषधे-IV. 17. करपदाननलोचननामभिः शतदलैमुतनोविहानरे । रविमहो बहु पीतचरं चिरादनिशतापनि पाहुइन्ज्य न !! 1937 !! पीतचरं पूर्व पीतम् । चरट् । अस्मिन्नेव ग्रन्थे श्लो० 48. निरीक्षितचरी पूर्व निरीक्षिता ! L.TV 1 चम्पूरामायणे-VI. 60. अजनि पुनस्समीकमनयोरुभयोबलयो वदलिते मुखेऽपि यदनुझितरोषभरम् । अमरमृगीहशामपि यदाशयपूर्तिकर समरसमुत्सुकेन मुनिना यदृष्टचरम् ।। 1838॥ अदृष्टचरं पूर्वमदृष्टम् । पुंवद्भावः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy