SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ਸਦਣਹਾਰੁ माघे-XVII. 1. अनुल्लसदिनकरवक्तकान्तको रजस्वलाः परिमलिनाम्बरश्रियः दिगङ्गनाः क्षणमविलोकनक्षमाः शरीरिणी परिहरणीयता बनुः ।। 1734: रजो रेणुरेवं रजः आर्तवःसामन्तीति रजन्दलाः । त्वाधान वान् । मस्मिन्नेव ग्रन्थे श्लो० 1318. कविलाः कर्यकाः । मत्वीयो वस्त्र । 'वले' (सू. 1040) इति पूर्वस्ट दोषः । अस्मिन्नेव ग्रन्थे श्लो०:55. कृषिषामन्तीति कुपीवल: । वरूच : दीयः । अस्मिन्नेव ग्रन्थे श्लो. 860. परितः सीदन्तीति परिषत् मना । किम् । परिपलान् परिषद्वतः । पर्षद्वला निति च पाटः । पर्व लेइने । पर्वते नितीति 'शभसोऽदिः' ( उ. सू. 127) इत्यत्र पर्षे बाहुलकादौमादिकोऽदिः ! पपेद्विद्यते येषामिति वलच । १९२० । दन्त शिवात्संज्ञायाम् । ( ५. २. ११३) दन्तावलो हस्ती । शिखाबलः केकी । चम्पूरामायणे-I. 21. –स एष मानुषादवमाननमायनिष्यतीत्यमन्वानम्तदितरैरवन्चत्वं चतुराननवरालब्ध्वा समुद्धतस्संपति संप्रहारसमाक्रान्तदिगन्तदन्तावलदन्तकुन्तव्रगकिणस्थपुरिनवक्षःस्थलः स्थलकमलिनी वनवारण इव रावणत्रिलोकीमाभिभवन् भवदीयानरमान जातु किञ्चिदपि जानातीति ।। 1765 ।। दन्तावलाः। अस्मिन्नेव ग्रन्थे श्लो. 1219. दन्तावलो हस्ती। वलच । 'वले' (सू. 1040 ) इति दीर्घः । शिखाया वलच शिखावलम् । १९२१ । ज्योत्स्नातमिस्राभृङ्गिणोजस्विन्तर्जस्वलगोमिन्मलिनमलीमसाः। (५. २. ११४)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy