SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ५८६ पाणिनिसूनव्याख्या भनघराधवे-- I. 24. चिरादक्ष्णोजबडयं शमयति समस्तासुरवधू___ कचाकृष्टिक्रीडाप्रसभसुभगभावुकभुजः । त्रिलोकीजङ्घालोज्ज्वलसहजतेजा मनुकुल प्रसूतिस्सुत्राम्णो विजयसहकृत्वा दशरथः ।। 1729 ॥ अस्मिन्नेव ग्रन्थे श्लो० 769. जिह्वाले। १९०४ ! सिध्मादिभ्यश्च । (५. २. ९७) लज्वा स्यात् । सिध्मल: सिध्मवान् । (ग. सू.) । वातदन्तबलललाटानामूङ् च । 116. वातूलः । सिध्मादि:- ५. ३२. चम्पूरामायणे-IV. 28. अंभोघरोदरविनिर्गतवारिधारा संमर्दमांसलसमीरसमीर्यमाणैः । आमोदवीचिनिचयैः कुटजप्रसूनै राकाशमेतदवकाशविहीनमासीत् ।। 1730 ।। मांसलः । लन् । अनर्घराघवे-II. 26. आलवालवलयेषु भूरुहां मांसलस्तिमितमन्तरान्तरा । केरलीचिकुरभङ्गिभङ्गुरं सारणीषु पुनरम्बु दृश्यते ॥ 1731 मांसलः । लच् । चम्पूभारते-I. 58. आदाय भीममतिमांसलमुत्तमाङ्गे. ऽप्याघ्राय जानुकृतचङ्कममाश्रमान्ते ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy