SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ बहूनां पूरणा बहुतिथाः इति इट् । अनेन विथुक् iii। इत्यभिधानात् । अन्यथा बहुटिया इत्यत्र दिवा स्यात् । माघे - XIX, 107. विंशः । सत्यमकरणम एकेा सङ्घतिथान् द्विषोभिन्छन् नि । स जन्मान्तरस्य चक्रे सदृशमान | 1792 सङ्घानां पूरणान् सङ्घतिधान् सङ्घशः स्थितान् । पूबैन ! १८५३ | वतोरिथुक् । ( ५. २. ५३ ) रघुवंशे - V. 10. पु साहि डटि इत्येव । यावतिथ: : ' यददेतेभ्यः (सू. 1890 इति वतु । वत्वन्तात् स्वार्थे द्वयसचमात्रचौ । १८५४ | द्वेस्तीयः । ( ५.२.५४ ) डोsपवाद: । द्वयोः पूरणो द्वितीयः । स्त्रियां द्वितीया । ५ द्वितीयमाश्रमम् । अपि प्रसन्नेव महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय । कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षमाश्रम ते ॥ 1708 | १८५५ । त्रेस्संप्रसारणञ्च । ( ५.२.५५ ) " तृतीय: । 'पूरणद्भागे तीयादन् ' ( सू. 1994 ) । द्वितीयो भागो द्वितीयः । तृतीयः । तीयादी स्वार्थे वा वाच्यः ' ( वा. 2691. सू. 1994 ) इति तु द्वैतीयीकः । तार्तीयीकः । १८५६ | विंशत्यादिभ्यस्तमडन्यतरस्याम् । ( ५. २. ५६ ) एभ्यो डटस्तमडागमो वा स्यात् । विंशतितमः विंश: । एकविंशतितमः एक
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy