SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ १८४३ । नयाया अवयव ना। ५.२.२ । पञ्चावयवा अन्य पञ्चाये दारू अन्मिन्नेव अन्थे 21. अ. लहयतयम् । अन्निन्नेव ग्रन्ये शो 738. दयनियमानिदेन वा अन्य अन्य इति चतुष्टी चनुर्विधा । बङ्खया अवयवे नाम ! टिकट न...', इति ङीव . शब्दानां प्रवृत्तिः । १८४४ । द्विविभ्यां तयस्यायचा ।।.. २. ४३ द्वयम् द्वितयन् । वय त्रितयन् । चम्पूभारते-X. 38. ग-अथ जयद्रथघटोत्कचनिधनशोका तशयगुरुन्द्वयानपि कुरुनाश्च सवितु. मिव कुलकूटस्थे कुमुदबान्धवे कुल्शिायुधदिशमेत्य काशनीकाशेरनीशुभिशाका दिशावकाशं व्याकाशयमाने सति कोपकुटिलीकृतच पौ विराटदुपदभूशै हुतमनीचैनाराचैराचार्य शललैश्शल्यमृगमिव निबद्धतनुमातेनतुः ।। 1894 ! द्वयान् । तयस्थायजादेशः । भट्टिकाव्ये-VIII. 18. . ये सूर्यमुपतिष्ठन्ते मन्त्रसन्ध्यात्रय द्विजाः । रक्षोभिस्तापितास्तेऽपि सिद्धिं ध्यायन्ति तेऽधुना ।। 1555 त्रयम् । अयच् । अस्मिन्नेव ग्रन्थे श्लो० 71. नरशिखित्रयी । अयनादेशे 'टिड्ढा' (सू. 470 ) इति डीम् । अस्मिन्नेव ग्रन्थे श्लो० 1230. जगलयी । पूर्ववत् । अस्मिन्नेव ग्रन्थे श्लो० 1401. कालत्रितये । तयम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy