SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ चात्कटच । अमीनो ऽवकुटारः । अवक: १८३२ । नते नासिकायाः संज्ञायां वन्नाटचटचः । (..२.३१) अवात् इत्येव । नतं नमनन् : वियन- अकीन ! :: अब. भ्रटम् । तद्योगान्नासिका अवटीटा। पुमो ऽवटीटः । · अक्टोबटो नतनासिके' II. vii.. क्यमरः । १८३३ । नेविंडचिरीसची ! ५.२.३२) निविडम् । निकिरीसन् । मावे-VII. 2. जघनमलवुपोवरोरु कृच्छा दुनिबिरीसनितम्बमारखेदि । दयिततमशिरोधरावलम्बि स्वभुजलताविभवेन काचिदृहे !! 1667 1 निविरीसः निबिडः । 'निविडं निबिरीसच्च दृदंग वचक्षते । इति वैज्ञयन्ती । निशब्दाद्विरीसच्प्रत्ययः । माघे-VII. 6. . गुरुनिविडनितम्वविबभारा क्रमणनिपीडितमङ्गनाजनन् । चरणयुगमसुत्रवत्पदेषु स्वरसमसक्तमलक्तकच्छलेन ॥ 1666 1 निबिडं दृढम् । निशब्दाद्विडच्प्रत्ययः । १८३५ । उपाधिभ्यां त्यकन्नासनारूढयोः । (५. २. ३४) संज्ञायामित्यनुवर्तते। पर्वतस्यासन्न स्थलमुपायका । आम्दं स्थलमधियका । 'त्यकनश्च निषेधः' (वा. 4526. सू. 454) इति कात्पूर्वस्येवम्य निषेयः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy