SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ १९५८ पाणिनिसूत्रव्याख्या अन्धराघवे-VII 88. बृहत्पात्रप्राप्त्या विततजलमम्भोधिमुदरे दधावीषदाचं किल कलशजन्मा कुलपतिः । यमाराध्यन्विन्ध्याचलशिखरशोथै कभिषज विवस्वानाश्वीनं गगननविरोधात्कलयति ।। 1656 ।। रदि: आकाशं आश्वीनमश्वेनैकाहगम्य कलयति करोति । अश्वन यदेकाहेन गम्बते तदाश्वीनम् । खञ् । १८२१ । शालीनकौपीने अधृष्टाकार्ययोः । (५. २. २०) शालाप्रवेशमर्हति शालीनोऽधृष्टः । कूपपतनमर्हति कौपीनं पापम् । अस्मिन्नेव ग्रन्थे श्लो० 689. शालीनाया भावः शालीनता । अस्मिन्नेव ग्रन्थे श्लो० 104. शालीनत्वविवर्जिता मधाष्ठयरहिता । माघे-XVI. 88. लोकालोकव्याहतं धर्मरश्मेः शालीन वा धाम नालं प्रसर्तुम् । लोकस्याग्रे पश्यतो धृष्टमाशु क्रामत्युच्चैर्भूभृतो यस्य तेजः ॥ 1657 ॥ शालीनम् । १८२२ । वातेन जीवति । (५. २. २१) . बातेन शरीरायासेन जीवति न तु बुद्धिवैभवेन स बातीनः । अस्मिन्नेव ग्रन्थे श्लो० 860. नानाजातीया अनियतवृत्तयः उत्सेधजीविनो वाताः । तत्कर्म वातम् । तेन जीवन्तीति व्रातीनाः। खञ् । नानाजातीया अनियतवृत्तयः शरीरमायास्य ये जीवन्ति ते वातास्तेषां यत्कर्म तदपि जातं तेन जीवन्तीति व्रातीनाः। खम्। १८२३ । साप्तपदीनं सख्यम् । (५. २. २२) सप्तभिः पदैरवाप्यते साप्तपदीनम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy