SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ पट्टिकाव्य- ... मन पन्यथामुम्बीना निमुनाम . त्रमिशिनिक विष्टऽदि दोष क्योऽनुनीमा अयथामुदीनाः पुनावृत्तमुन्द:: :: रघुवंशे-xv. 15. अमूल समासाद्य का लक्ष्मण नुजः । रुरोध सम्मुन्वीनो दि जो स्वामिाम् : 2015 रन्ध्रप्रहारिणां जयस्संमुखीनो डि .मः: अन्लिन्नेव ग्रन्थे को 1437. आतमनन्ममुग्लीनं आभिनयम अन् । नैषधे-1, 76. ततः प्रसूने च फले च मजुले ___स सम्मुखीनाङ्गुलिना जनाधिपः । निवेद्यमानं वनपालपाणिना ज्यलोकयत्काननकाननीयकम् ।। 1846 ! प्रसूने फले च संमुखीना सन्दर्शिनी । अनपराघवे-VI. 17. ग-~-पुरस्तादेव दृष्टमिदमस्माभिः । देशकालव्यवहितम्यापि प्रमेयनामम्य यथामुखीनमादर्शतलं हि स्खबिरबुद्धिः ।। 1847 || स्थविरबुद्धिः प्रमेयसमूहत्य यथामुखीनमार्शलम् । १८०८ ! तत्सवादेः पथ्यङ्गकर्मपत्रपानं व्याप्नोति । ( ५. २. ७) सर्वादेः पथ्याचन्तात् द्वितीयान्तावः स्यात् । सर्वश्रान् व्याने तीति सर्वप्रथीनः । सोङ्गीणः । सर्वकर्मीणः । सर्वपत्रीणः : स्वगात्रीगः । 70
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy