SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ ৰূলভিক্ষায় १७८९ ? यथातथागथापुरयः पयायेण । (७. ३. ३१) ननः परयोरेतयोः पूर्वोत्तरपदयोः पर्याय आदेको वृद्धिर्विद्वानी । अव्यायाभावः पायथातथ्यम् अयाथातर यम : आयधापुर्यम् अयथार्यम् : वा० । चतुर्वर्णादीनां स्वार्थ उपसङ्ख्यानम् : (81.) चत्वारो वर्णाश्चातुर्वर्ण्यम् ! चातुराश्रम्यन् : पाजण्यम् । सैन्यम् । सानिध्यन् सामीप्यम् । औपम्यम् । त्रैलोक्यमित्यादि : सर्वे वेदामदेवेदाः । तामधीते सर्ववेदः । सर्वादेरिति लुक् । स एव सर्विवैद्यः । (ग. सू.) चतुर्वेदस्योभयपदवृद्धिश्च : 98. चतुरो वेदानधीते चतुर्वेदः । स एव चावैद्यः । चतुर्विद्यत्यति पाठान्तरम् । चतुर्विद्य एव चातुर्वेद्यः । अस्मिन्नव ग्रन्थे श्लो0 1615. यथातथात्वमनतिक्रम्य यथातथम् । यथार्थेऽ. व्ययीभावः । मतो नन्समासेऽयथातथम् । तस्य भाव आयथातथ्यम् । ब्राह्मणादित्वात्प्यञ् । अनेन विकल्पानपूर्वपदवृद्धिः । अस्मिन्नेव ग्रन्थे श्लो० 552. यो लोकास्त्रैलोक्यम् । स्वार्थे प्यन । मनर्घराघवे--VII. 82. गोत्रे साक्षादजनि भगवानेष यत्पमयोनिः ___ शय्योत्थायं यदखिलमहः प्रीणयन्ति द्विरेफान् । एकानां यधति भगक्त्युष्णभानौ च भक्ति. ___तत्प्रापुस्ते सुतनु वदनौपम्यमन्भोरुहाणि ॥ 1623 ।। उपमैव औपम्यम् । स्वार्थे प्यम् । भनघराघवे-VII. 8. सिंहलद्वीपमम्भोधिसम्भूतमिदमुत्पलम् । माणिक्याचलकिञ्जल्करमणीयमुदीक्ष्यते । 2 | मणिकं माणिक्यम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy