SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ नम्नअधिकारप्रकरणम् अनर्घराघवे-I. 51. ग-वामदेव, किमुच्यते आरण्यकेषु किमपि प्रकृष्टतम ब्राह्मण्यमृश्यशृङ्गस्य । न केवलममुना वत्सेन ब्रह्मर्षिविभाण्डकः पुत्रवतां धुरमारोपितो दशरथोऽपि ।। 1613 ।। ब्राह्मण्यं ब्रह्मकर्म । प्यन् । अनघराघवे-II. 42. ग-वत्सौ समन्तादुपशीलितोऽयं संनिवेशः कचिदस्मदीयास्तपोवनभूमयो रमयन्ति वामुपस्नेहयति वा गार्हस्थ्यमृषीणाम् ।। 1614 ।। गार्हस्थ्यं गृहस्थत्वम् । प्यञ्। अस्मिन्नेव ग्रन्थे श्लो० 131. सादृशीं सादृश्यम् । ष्यञ् । पित्करणाद्विकल्पादीकारः। अस्मिन्नेव ग्रन्थे श्लो० 782. वाचस्पत्यं वाग्मित्वम् । व्यञ् । माघे-II. 56. गुणानामायथातथ्यादर्थ विप्लाक्यन्ति ये । अमात्यव्याना राज्ञां दृष्यास्ते शत्रुसज्ञिताः ।। 1615 ॥ यथातथात्वमनतिकम्य यथातथम् । यथार्थेऽव्ययीभावः । अतो नजसमासेऽययातथम् । तस्य भावः आयथातथ्यम् । ष्यन् । माघे-III. F. तस्योल्लसत्काञ्चनकुण्डलाम प्रत्युतगारूत्मतरतमासा। अवाप बाल्योचितनीलकण्ठ पिन्छाक्चूडाकलनामिकोरः ॥ 16161 बाल्य वैश्यम् । का। अस्मिन्नेव को श्रे० 155. पौनान्यात् पुनःपुनरावृतेः । एवम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy