SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या भूमयन्ति । वहोर्भावः भूमा । अनेनेमनिच् । 'बहोर्लोप ' ( सू. 2017 ) इति भूरादेशः । भूमास्यास्तीति भूमवत् । ' तदस्यास्त्यस्मिन्निति मतुप् ' ( सू. 1894 ) भूमदरकुर्वन्ति भूमयन्ति । भूमवच्छव्दात् ' तत्करोति' (ग. सु. 204 ) इति णिचि लट् । णाविष्ठचद्भावात् ' विन्मतोलुक् ' ( सू. 2020 ) इति मतुपो लुक् । चम्पूभारते - XI, 13. ૮ तत्तादृशे तरणिभूभुजचण्डिमानं संवीक्ष्य सर्वरिपुक्षु च भीतिभाक्षु । आसीत्प्रमोदपरिमेदुरमेकमेव वामेतरं रणतले वनमालिनेत्रम् || 1605 || चण्डस्य भावश्चण्डिमा | चम्पूभारते – II. 2. - सुते पितृस्वादिमसम्प्रदायशुशुत्सयेव श्वसनाशनेन्द्राः । समीरसूनुं समुपेत्य जिह्वा - बहि:प्रसारान्बहुशो वितेनुः || 1606 !! स्वादोर्भावः स्वादिमा | अग्रिमपश्चिमादिशब्दा डिमच्प्रत्ययान्ताः । १७८५ । र ऋतो हलादेलघोः । ( ६. ४. १६१ ) इलादेर्लघोः ऋकारस्य रः स्यात् इष्ठेमेयस्सु । अस्मिन्नेव ग्रन्थे लोο20. पृथोर्भावः प्रथिमा । चम्पूभारते – II. 12. ग- रे रे क्षत्रियसत्तम, पुरा महत्तरमग्निदेश्यमग्निवेश्यं नाम मुनिमस्त्रपरिश्रमाय प्रश्रयेण सह शुश्रूषमाणस्त्वं मत्कृते पितुरनन्तरं ममाघिराज्यपदस्य प्रथममर्थं भवते वितीर्य ततः परमधमहमनुभविष्यामीति यद्यथा प्रत्यशृणुथास्ततथा निवर्तितं खलु धिग्विप्रमिति क्षुरप्रायेण विप्रियवचनेन प्रथीयसीं मनसि व्यथां मम वितीर्णवता महार्णवपरिवर्ती वसुमतीं स्वयमेवानुभवता ननु भवता ॥ 1607 ॥ प्रीयसीम् । पृथुशब्दादीयसुनि ङीप् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy