SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ হচ্ছিল, मावे-XIX. 1. अधोत्तम्ले रणाटव्यामसुहृद्वेणुधारिणः । नृपाछियौघसङ्घर्षादग्निवद्वेणुढारिणः ।। 1596 !! अग्निबदमितुल्य उत्तस्धे इन्थितम् । माथे-XX. 62. ज्वलदम्बरकोटरान्तरालं बहुलाीम्बुदपत्रबद्धधूमम् । परिदीपितदीर्घकाष्ठमुच्छे स्तरुवद्विश्वमुवोष जातवेदाः ।। 1597 ॥ जातवेदाः जगत् तरुणा तुल्यं तस्वद् उवोष ददाह । १७७९ । तत्र तस्येव । (५. १. ११६) मधुरायामिव मधुरावत् सुन्ने प्राकारः । चैत्रस्येव चैत्रवत् मैत्रस्य भावः । माधे-xx. 59. खचरैः क्षयमक्षयेऽहिसैन्ये सुकृतैर्दुष्कृतवतदोपनीते। अयुगार्चिरिख ज्वलन्रुषासौ ___रिपुरौदर्चिषमाजुहाव मन्त्रम् ॥ 1598 ।। खचरैः अहिसैन्ये सुकृतैः दुष्कृतवत् । तत्रार्थे वतिप्रत्ययः । अस्मिन्नेव ग्रन्थे श्लो० 722. महीपाः कवय इव राज्ये काव्ये इव काव्य वन् । तत्रार्थे वतिः । ___ अस्मिन्नेव ग्रन्थे श्लो० 988. अतुहिनधाग्नि दिग्वधूनां पाणिं गृहातीति पाणिग्राहो निजभर्ता तस्मिन्निव पाणिग्राहवत् । तत्रार्थे वतिः । नैषधे-IV. 71. दहति कण्ठमय खलु तेन कि गरूडवद्दिजवासनयोज्झितः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy