SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ छतिकरण चव्यूभारते--1. 36. निन्द्यते पितृनिम्ननित्यधर, उनन् । अध्वनीनरतिश्र नरवकेशीव पाइपः अध्वनीनैः। । भट्टिकाव्ये -- XVIII. 34. उन्मुच्य सजमात्नीयां मां नजति को हनन् ! नेदरल्याने को मेकाई ने बदनियन .. 150 आत्मीयाम् । छः : न प्रकृतिभावः । १६७२ । सर्व पुरुषाभ्यां पनौ । (५.१.१० वा० । वायो यति वक्तव्यम् ! ( 2999.) सर्वस्मै हित सार्वम् । सर्वीयम् । वा० । पुरुषाद्वधविकारसमूहतेनकृतेषु । ( 3003) पुरुषस्य वधः पौरुषेयः इत्यादि । माघे-XIV. 4. बहपि प्रियमयं तव ब्रुवन्न बजत्यनृतवादितां जनः । सम्भवन्ति यददोष दूषिते सार्व सर्वगुणसम्पदम्त्वयि ।। 1567 || हे सार्व सर्वहित । णप्रत्ययः । अस्मिन्नेव ग्रन्थे श्लो० 1333. पुरुषाणां समूहेन पौरुषेयेण । ञ् ! १६७५ । छदिरुपधिबलेड । (५. १. १३) रघुवंशे-XIV. 77. पुष्पं फलं चार्तवमाहरन्त्यो बीजं च बालेयमकृष्टरोहि ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy