SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ।। अथ च्यविधिप्रकरणान । १६६१ । प्रार, कानाच्छः । (२.१.१ 'तेन क्रीन (म. 1702 ) इत्यतः प्राक् छोऽधिक्रियदे : १६६२ । उगवादिभ्यो यद् : (५.१.२. (ग. मु.) सुनस्सयस रवा च दीर्घत्वम् । 8. शून्यम् । शुन्यम्। (ग. सू.) ऊधसोऽनङ् च । 97. ऊवन्यः । चम्पूरामायणे--- III. 39. साणा चेजनकतनयः किं न लिप्त मां हिन्नन्तत्वैन खलु निहतः कसित न पृथ्वा । गोदावर्या पुलिन वहति राममून्या न कुर्या: द्युक्तं नक्तचरकालनात्स्वथा संस्थिता सा 11 18591 शून्या । गवादिः- ५.१. १६६४ । विभापा हविरमादिभ्यः । (५.४.४) आनिक्ष्य इधि ? आनिक्षीयन् । पुरोडाइम्पला: युरोडाशाया । अप्यम् अपूपीयम् । अपूपादिः-- ५. २. अस्मिन्नव ग्रन्थे श्लोक 1042. दन्ना सहित पयः आमिक्षा : नायै हितमामिक्षीयम् । पुरोडाशाय हित पुरोडाश्यम् । अनिमागेडाशयोहविष्वाइनेन ख्यतौ । हितार्थे छ्यताविति जयनङ्गलः । वादी इति मलिनाथः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy