SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ ५०८ पाणिनिव्याख्या भट्टिकाव्ये - VII. 41. घञ् । न्यायः । न्याय्यं यत्र तत्कायै पर्यायेणाविरोधिभिः । निशोपशायः कर्तव्यः फलेोच्चायध्व संहतैः ॥ 1540 न्यायादनपेतं न्याय्यम् । यत् । 'परिन्यो:' (सू. 3209) इति निपूर्वादिणो भट्टिकाव्ये - VII. 20. शैले विश्रयिणं क्षिप्रमनादरिणमभ्यमी । न्याय्यं परिभवी ब्रूहि पापमव्यथितं कपिम् || 1541 ।। न्याय्य न्यायादनपेतम् । यत् । रघुवंशे – II. 55. सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवतः । न पारणा स्याद्विहता तवैव भवेदप्तश्च मुनेः क्रियार्थः ॥ 1542 | न्याय्या न्यायादनपेता । कुमारसंभवे -- VI. 87. इदमत्रोत्तरं न्याय्यमिति बुद्धया विमृश्य सः । आददे वचसामन्ते मङ्गलालङ्कृतां सुताम् ॥ 1548 ॥ न्याय्यम् । १६४५ । छन्दसो निर्मिते ( ४. ४,९३ ) छन्दसा निर्मितं छन्दस्यम् । इच्छया कृतमित्यर्थः । १६४६ । उरसोऽण् च । ( ४. ४. ९४ ) चाद्यत् । उरसा निर्मितः पुत्र औरसः । उरस्यः । १६४७ | हृदयस्य प्रिय: ( ४.४९५ )
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy